||Sundarakanda ||

|| Sarga 65||( Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

sundarakāṇḍa.
atha paṁcaṣaṣṭitamassargaḥ||

tataḥ prasravaṇaṁ śailaṁ tē gatvā citrakānanam|
praṇamya śirasā rāmaṁ lakṣmaṇaṁ ca mahābalam||1||

yuvarājaṁ puraskr̥tya sugrīva mabhivādya ca|
pravr̥tti matha sītāyāḥ pravaktumupacakramē||2||

rāvaṇāṁtaḥ purē rōdhaṁ rākṣasībhiśca tarjanam|
rāmē samanurāgaṁ ca yaścāyaṁ samayaḥ kr̥taḥ||3||

ētadākhyāṁti tē sarvē harayō rāmasannidhau|
vaidēhīmakṣatāṁ śrutvā rāmastūttaramabravīt||4||

kva sītā vartatē dēvī kathaṁ ca mayi vartatē|
ētanmē sarva mākhyātaṁ vaidēhīṁ prati vānara||5||

rāmasya gaditaṁ śrutvā harayō rāmasannidhau|
cōdayaṁti hanūmaṁtaṁ sītāvr̥ttāṁta kōvidam||6||

śrutvā tu vacanaṁ tēṣāṁ hanumān mārutātmajaḥ|
praṇamya śirasā dēvyai sītāyai tāṁ diśaṁ prati||7||

uvāca vākyaṁ vākyajñaḥ sītāyā darśanaṁ yathā|
samudraṁ laṁghayitvā'haṁ śatayōjanamāyatam||8||

agacchaṁ jānakīṁ sītāṁ mārgamāṇō didr̥kṣayā|
tatra laṁkēti nagarī rāvaṇasya durātmanaḥ||9||

dakṣiṇasya samudrasya tīrē vasati dakṣiṇē |
tatra dr̥ṣṭā mayā sītā rāvaṇāṁtaḥ purē satī||10||

sannyasya tvayi jīvaṁtī rāmā rāmamanōharam|
dr̥ṣṭā mē rākṣasī madhyē tarjyamānā muhurmuhuḥ||11||

rākṣasībhirvirūpābhī rakṣitā pramadāvanē|
duḥkhamāsādyatē dēvī tathā'duḥkhōcitā satī||12||

rāvaṇāṁtaḥ purē ruddhā rākṣasībhiḥ surakṣitā|
ēkavēṇīdharā dīnā tvayi ciṁtāparāyaṇā||13||

athaśśayā vivarṇāṁgī padminīva himāgamē|
rāvaṇādvinivr̥ttārthā martavya kr̥taniścayā||14||

dēvī kathaṁcit kākut-stha tvanmanā mārgitā mayā|
ikṣvāku vaṁśa vikhyātiṁ śanaiḥ kīrtayatānaghā||15||

sa mayā naraśārdūla viśvāsamupapāditā|
tataḥ saṁbhāṣitā dēvī sarvamarthaṁ ca darśitā||16||

rāmasugrīvasakhyaṁ ca śrutvā prītimupāgatā|
niyatassamudācārō bhaktiścāsyāstathā tvayi||17||

ēvaṁ mayā mahābhāgā dr̥ṣṭā janaka naṁdinī|
ugrēṇa tapasā yuktā tvadbhaktyā puruṣarṣabha||18||

abhijñānaṁ ca mē dattaṁ yathāvr̥ttaṁ tavāṁtikē|
citrakūṭē mahāprājña vāyasaṁ prati rāghava||19||

vijñāpyaśca naravyāghrō rāmō vāyusuta tvayā|
akhilēnēha yaddr̥ṣṭam iti māṁ āha jānakī||20||

ayaṁ cāsmai pradātavyō yatnāt suparirakṣitaḥ|
bruvatā vacanā nyēvaṁ sugrīva syōpaśr̥ṇvataḥ||21||

ēṣa cūḍāmaṇiḥ śrīmān mayā suparirakṣitaḥ|
manaśśilāyāḥ tilakam gaṇḍapārśvē vivēśitaḥ ||22||

tvayā praṇaṣṭē tilakē taṁ kila smartumarhasi|
ēṣa niryātitaḥ śrīmān mayā tē vārisaṁbhavaḥ||23||

ētaṁ dr̥ṣṭvā pramōdiṣyē vyasanē tvā mivānagha|
jīvitaṁ dhārayiṣyāmi māsaṁ daśarathātmaja||24|

ūrdhvaṁ māsānna jīvēyaṁ rakṣasāṁ vaśamāgatā|
iti māmabravīt sītā kr̥śāṁgī dharmacāriṇī||25||

rāvaṇāṁtaḥ purē ruddhā mr̥gī vōtphullalōcanā|
ēta dēva mayā''khyātaṁ sarvaṁ rāghava yadyathā||26||

sarvathā sāgarajalēsaṁtāraḥ pravidhīyatām||27||

tau jātāśvāsau rājaputrau viditvā
taccābhijñānaṁ rāghavāyapradāya|
dēvyā cākhyātaṁ sarvamēvānupūrvyā
dvācā saṁpūrṇaṁ vāyuputtraḥ śaśaṁsa||28||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē paṁcaṣaṣṭitamassargaḥ||

|| Om tat sat ||